Declension table of ?aviprahatā

Deva

FeminineSingularDualPlural
Nominativeaviprahatā aviprahate aviprahatāḥ
Vocativeaviprahate aviprahate aviprahatāḥ
Accusativeaviprahatām aviprahate aviprahatāḥ
Instrumentalaviprahatayā aviprahatābhyām aviprahatābhiḥ
Dativeaviprahatāyai aviprahatābhyām aviprahatābhyaḥ
Ablativeaviprahatāyāḥ aviprahatābhyām aviprahatābhyaḥ
Genitiveaviprahatāyāḥ aviprahatayoḥ aviprahatānām
Locativeaviprahatāyām aviprahatayoḥ aviprahatāsu

Adverb -aviprahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria