Declension table of ?aviprahata

Deva

NeuterSingularDualPlural
Nominativeaviprahatam aviprahate aviprahatāni
Vocativeaviprahata aviprahate aviprahatāni
Accusativeaviprahatam aviprahate aviprahatāni
Instrumentalaviprahatena aviprahatābhyām aviprahataiḥ
Dativeaviprahatāya aviprahatābhyām aviprahatebhyaḥ
Ablativeaviprahatāt aviprahatābhyām aviprahatebhyaḥ
Genitiveaviprahatasya aviprahatayoḥ aviprahatānām
Locativeaviprahate aviprahatayoḥ aviprahateṣu

Compound aviprahata -

Adverb -aviprahatam -aviprahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria