Declension table of ?aviplutā

Deva

FeminineSingularDualPlural
Nominativeaviplutā aviplute aviplutāḥ
Vocativeaviplute aviplute aviplutāḥ
Accusativeaviplutām aviplute aviplutāḥ
Instrumentalaviplutayā aviplutābhyām aviplutābhiḥ
Dativeaviplutāyai aviplutābhyām aviplutābhyaḥ
Ablativeaviplutāyāḥ aviplutābhyām aviplutābhyaḥ
Genitiveaviplutāyāḥ aviplutayoḥ aviplutānām
Locativeaviplutāyām aviplutayoḥ aviplutāsu

Adverb -aviplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria