Declension table of avipluta

Deva

NeuterSingularDualPlural
Nominativeaviplutam aviplute aviplutāni
Vocativeavipluta aviplute aviplutāni
Accusativeaviplutam aviplute aviplutāni
Instrumentalaviplutena aviplutābhyām aviplutaiḥ
Dativeaviplutāya aviplutābhyām aviplutebhyaḥ
Ablativeaviplutāt aviplutābhyām aviplutebhyaḥ
Genitiveaviplutasya aviplutayoḥ aviplutānām
Locativeaviplute aviplutayoḥ avipluteṣu

Compound avipluta -

Adverb -aviplutam -aviplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria