Declension table of avipluta

Deva

MasculineSingularDualPlural
Nominativeaviplutaḥ aviplutau aviplutāḥ
Vocativeavipluta aviplutau aviplutāḥ
Accusativeaviplutam aviplutau aviplutān
Instrumentalaviplutena aviplutābhyām aviplutaiḥ aviplutebhiḥ
Dativeaviplutāya aviplutābhyām aviplutebhyaḥ
Ablativeaviplutāt aviplutābhyām aviplutebhyaḥ
Genitiveaviplutasya aviplutayoḥ aviplutānām
Locativeaviplute aviplutayoḥ avipluteṣu

Compound avipluta -

Adverb -aviplutam -aviplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria