Declension table of ?aviplavā

Deva

FeminineSingularDualPlural
Nominativeaviplavā aviplave aviplavāḥ
Vocativeaviplave aviplave aviplavāḥ
Accusativeaviplavām aviplave aviplavāḥ
Instrumentalaviplavayā aviplavābhyām aviplavābhiḥ
Dativeaviplavāyai aviplavābhyām aviplavābhyaḥ
Ablativeaviplavāyāḥ aviplavābhyām aviplavābhyaḥ
Genitiveaviplavāyāḥ aviplavayoḥ aviplavānām
Locativeaviplavāyām aviplavayoḥ aviplavāsu

Adverb -aviplavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria