Declension table of ?aviplava

Deva

NeuterSingularDualPlural
Nominativeaviplavam aviplave aviplavāni
Vocativeaviplava aviplave aviplavāni
Accusativeaviplavam aviplave aviplavāni
Instrumentalaviplavena aviplavābhyām aviplavaiḥ
Dativeaviplavāya aviplavābhyām aviplavebhyaḥ
Ablativeaviplavāt aviplavābhyām aviplavebhyaḥ
Genitiveaviplavasya aviplavayoḥ aviplavānām
Locativeaviplave aviplavayoḥ aviplaveṣu

Compound aviplava -

Adverb -aviplavam -aviplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria