Declension table of ?aviplava

Deva

MasculineSingularDualPlural
Nominativeaviplavaḥ aviplavau aviplavāḥ
Vocativeaviplava aviplavau aviplavāḥ
Accusativeaviplavam aviplavau aviplavān
Instrumentalaviplavena aviplavābhyām aviplavaiḥ aviplavebhiḥ
Dativeaviplavāya aviplavābhyām aviplavebhyaḥ
Ablativeaviplavāt aviplavābhyām aviplavebhyaḥ
Genitiveaviplavasya aviplavayoḥ aviplavānām
Locativeaviplave aviplavayoḥ aviplaveṣu

Compound aviplava -

Adverb -aviplavam -aviplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria