Declension table of ?aviphala

Deva

NeuterSingularDualPlural
Nominativeaviphalam aviphale aviphalāni
Vocativeaviphala aviphale aviphalāni
Accusativeaviphalam aviphale aviphalāni
Instrumentalaviphalena aviphalābhyām aviphalaiḥ
Dativeaviphalāya aviphalābhyām aviphalebhyaḥ
Ablativeaviphalāt aviphalābhyām aviphalebhyaḥ
Genitiveaviphalasya aviphalayoḥ aviphalānām
Locativeaviphale aviphalayoḥ aviphaleṣu

Compound aviphala -

Adverb -aviphalam -aviphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria