Declension table of ?aviparyaya

Deva

MasculineSingularDualPlural
Nominativeaviparyayaḥ aviparyayau aviparyayāḥ
Vocativeaviparyaya aviparyayau aviparyayāḥ
Accusativeaviparyayam aviparyayau aviparyayān
Instrumentalaviparyayeṇa aviparyayābhyām aviparyayaiḥ aviparyayebhiḥ
Dativeaviparyayāya aviparyayābhyām aviparyayebhyaḥ
Ablativeaviparyayāt aviparyayābhyām aviparyayebhyaḥ
Genitiveaviparyayasya aviparyayayoḥ aviparyayāṇām
Locativeaviparyaye aviparyayayoḥ aviparyayeṣu

Compound aviparyaya -

Adverb -aviparyayam -aviparyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria