Declension table of ?aviparihṛta

Deva

NeuterSingularDualPlural
Nominativeaviparihṛtam aviparihṛte aviparihṛtāni
Vocativeaviparihṛta aviparihṛte aviparihṛtāni
Accusativeaviparihṛtam aviparihṛte aviparihṛtāni
Instrumentalaviparihṛtena aviparihṛtābhyām aviparihṛtaiḥ
Dativeaviparihṛtāya aviparihṛtābhyām aviparihṛtebhyaḥ
Ablativeaviparihṛtāt aviparihṛtābhyām aviparihṛtebhyaḥ
Genitiveaviparihṛtasya aviparihṛtayoḥ aviparihṛtānām
Locativeaviparihṛte aviparihṛtayoḥ aviparihṛteṣu

Compound aviparihṛta -

Adverb -aviparihṛtam -aviparihṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria