Declension table of ?avipakvakaraṇa

Deva

MasculineSingularDualPlural
Nominativeavipakvakaraṇaḥ avipakvakaraṇau avipakvakaraṇāḥ
Vocativeavipakvakaraṇa avipakvakaraṇau avipakvakaraṇāḥ
Accusativeavipakvakaraṇam avipakvakaraṇau avipakvakaraṇān
Instrumentalavipakvakaraṇena avipakvakaraṇābhyām avipakvakaraṇaiḥ avipakvakaraṇebhiḥ
Dativeavipakvakaraṇāya avipakvakaraṇābhyām avipakvakaraṇebhyaḥ
Ablativeavipakvakaraṇāt avipakvakaraṇābhyām avipakvakaraṇebhyaḥ
Genitiveavipakvakaraṇasya avipakvakaraṇayoḥ avipakvakaraṇānām
Locativeavipakvakaraṇe avipakvakaraṇayoḥ avipakvakaraṇeṣu

Compound avipakvakaraṇa -

Adverb -avipakvakaraṇam -avipakvakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria