Declension table of ?avipakvabuddhi

Deva

NeuterSingularDualPlural
Nominativeavipakvabuddhi avipakvabuddhinī avipakvabuddhīni
Vocativeavipakvabuddhi avipakvabuddhinī avipakvabuddhīni
Accusativeavipakvabuddhi avipakvabuddhinī avipakvabuddhīni
Instrumentalavipakvabuddhinā avipakvabuddhibhyām avipakvabuddhibhiḥ
Dativeavipakvabuddhine avipakvabuddhibhyām avipakvabuddhibhyaḥ
Ablativeavipakvabuddhinaḥ avipakvabuddhibhyām avipakvabuddhibhyaḥ
Genitiveavipakvabuddhinaḥ avipakvabuddhinoḥ avipakvabuddhīnām
Locativeavipakvabuddhini avipakvabuddhinoḥ avipakvabuddhiṣu

Compound avipakvabuddhi -

Adverb -avipakvabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria