Declension table of ?avipakva

Deva

MasculineSingularDualPlural
Nominativeavipakvaḥ avipakvau avipakvāḥ
Vocativeavipakva avipakvau avipakvāḥ
Accusativeavipakvam avipakvau avipakvān
Instrumentalavipakvena avipakvābhyām avipakvaiḥ avipakvebhiḥ
Dativeavipakvāya avipakvābhyām avipakvebhyaḥ
Ablativeavipakvāt avipakvābhyām avipakvebhyaḥ
Genitiveavipakvasya avipakvayoḥ avipakvānām
Locativeavipakve avipakvayoḥ avipakveṣu

Compound avipakva -

Adverb -avipakvam -avipakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria