Declension table of ?avipakṣa

Deva

MasculineSingularDualPlural
Nominativeavipakṣaḥ avipakṣau avipakṣāḥ
Vocativeavipakṣa avipakṣau avipakṣāḥ
Accusativeavipakṣam avipakṣau avipakṣān
Instrumentalavipakṣeṇa avipakṣābhyām avipakṣaiḥ avipakṣebhiḥ
Dativeavipakṣāya avipakṣābhyām avipakṣebhyaḥ
Ablativeavipakṣāt avipakṣābhyām avipakṣebhyaḥ
Genitiveavipakṣasya avipakṣayoḥ avipakṣāṇām
Locativeavipakṣe avipakṣayoḥ avipakṣeṣu

Compound avipakṣa -

Adverb -avipakṣam -avipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria