Declension table of ?avipāka

Deva

MasculineSingularDualPlural
Nominativeavipākaḥ avipākau avipākāḥ
Vocativeavipāka avipākau avipākāḥ
Accusativeavipākam avipākau avipākān
Instrumentalavipākena avipākābhyām avipākaiḥ avipākebhiḥ
Dativeavipākāya avipākābhyām avipākebhyaḥ
Ablativeavipākāt avipākābhyām avipākebhyaḥ
Genitiveavipākasya avipākayoḥ avipākānām
Locativeavipāke avipākayoḥ avipākeṣu

Compound avipāka -

Adverb -avipākam -avipākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria