Declension table of ?avipaṭa

Deva

MasculineSingularDualPlural
Nominativeavipaṭaḥ avipaṭau avipaṭāḥ
Vocativeavipaṭa avipaṭau avipaṭāḥ
Accusativeavipaṭam avipaṭau avipaṭān
Instrumentalavipaṭena avipaṭābhyām avipaṭaiḥ avipaṭebhiḥ
Dativeavipaṭāya avipaṭābhyām avipaṭebhyaḥ
Ablativeavipaṭāt avipaṭābhyām avipaṭebhyaḥ
Genitiveavipaṭasya avipaṭayoḥ avipaṭānām
Locativeavipaṭe avipaṭayoḥ avipaṭeṣu

Compound avipaṭa -

Adverb -avipaṭam -avipaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria