Declension table of ?avinyasta

Deva

NeuterSingularDualPlural
Nominativeavinyastam avinyaste avinyastāni
Vocativeavinyasta avinyaste avinyastāni
Accusativeavinyastam avinyaste avinyastāni
Instrumentalavinyastena avinyastābhyām avinyastaiḥ
Dativeavinyastāya avinyastābhyām avinyastebhyaḥ
Ablativeavinyastāt avinyastābhyām avinyastebhyaḥ
Genitiveavinyastasya avinyastayoḥ avinyastānām
Locativeavinyaste avinyastayoḥ avinyasteṣu

Compound avinyasta -

Adverb -avinyastam -avinyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria