Declension table of ?avinirṇaya

Deva

MasculineSingularDualPlural
Nominativeavinirṇayaḥ avinirṇayau avinirṇayāḥ
Vocativeavinirṇaya avinirṇayau avinirṇayāḥ
Accusativeavinirṇayam avinirṇayau avinirṇayān
Instrumentalavinirṇayena avinirṇayābhyām avinirṇayaiḥ avinirṇayebhiḥ
Dativeavinirṇayāya avinirṇayābhyām avinirṇayebhyaḥ
Ablativeavinirṇayāt avinirṇayābhyām avinirṇayebhyaḥ
Genitiveavinirṇayasya avinirṇayayoḥ avinirṇayānām
Locativeavinirṇaye avinirṇayayoḥ avinirṇayeṣu

Compound avinirṇaya -

Adverb -avinirṇayam -avinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria