Declension table of ?avinipātita

Deva

NeuterSingularDualPlural
Nominativeavinipātitam avinipātite avinipātitāni
Vocativeavinipātita avinipātite avinipātitāni
Accusativeavinipātitam avinipātite avinipātitāni
Instrumentalavinipātitena avinipātitābhyām avinipātitaiḥ
Dativeavinipātitāya avinipātitābhyām avinipātitebhyaḥ
Ablativeavinipātitāt avinipātitābhyām avinipātitebhyaḥ
Genitiveavinipātitasya avinipātitayoḥ avinipātitānām
Locativeavinipātite avinipātitayoḥ avinipātiteṣu

Compound avinipātita -

Adverb -avinipātitam -avinipātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria