Declension table of ?avinipātin

Deva

NeuterSingularDualPlural
Nominativeavinipāti avinipātinī avinipātīni
Vocativeavinipātin avinipāti avinipātinī avinipātīni
Accusativeavinipāti avinipātinī avinipātīni
Instrumentalavinipātinā avinipātibhyām avinipātibhiḥ
Dativeavinipātine avinipātibhyām avinipātibhyaḥ
Ablativeavinipātinaḥ avinipātibhyām avinipātibhyaḥ
Genitiveavinipātinaḥ avinipātinoḥ avinipātinām
Locativeavinipātini avinipātinoḥ avinipātiṣu

Compound avinipāti -

Adverb -avinipāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria