Declension table of ?avinipātin

Deva

MasculineSingularDualPlural
Nominativeavinipātī avinipātinau avinipātinaḥ
Vocativeavinipātin avinipātinau avinipātinaḥ
Accusativeavinipātinam avinipātinau avinipātinaḥ
Instrumentalavinipātinā avinipātibhyām avinipātibhiḥ
Dativeavinipātine avinipātibhyām avinipātibhyaḥ
Ablativeavinipātinaḥ avinipātibhyām avinipātibhyaḥ
Genitiveavinipātinaḥ avinipātinoḥ avinipātinām
Locativeavinipātini avinipātinoḥ avinipātiṣu

Compound avinipāti -

Adverb -avinipāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria