Declension table of ?avinipāta

Deva

MasculineSingularDualPlural
Nominativeavinipātaḥ avinipātau avinipātāḥ
Vocativeavinipāta avinipātau avinipātāḥ
Accusativeavinipātam avinipātau avinipātān
Instrumentalavinipātena avinipātābhyām avinipātaiḥ avinipātebhiḥ
Dativeavinipātāya avinipātābhyām avinipātebhyaḥ
Ablativeavinipātāt avinipātābhyām avinipātebhyaḥ
Genitiveavinipātasya avinipātayoḥ avinipātānām
Locativeavinipāte avinipātayoḥ avinipāteṣu

Compound avinipāta -

Adverb -avinipātam -avinipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria