Declension table of ?avinītā

Deva

FeminineSingularDualPlural
Nominativeavinītā avinīte avinītāḥ
Vocativeavinīte avinīte avinītāḥ
Accusativeavinītām avinīte avinītāḥ
Instrumentalavinītayā avinītābhyām avinītābhiḥ
Dativeavinītāyai avinītābhyām avinītābhyaḥ
Ablativeavinītāyāḥ avinītābhyām avinītābhyaḥ
Genitiveavinītāyāḥ avinītayoḥ avinītānām
Locativeavinītāyām avinītayoḥ avinītāsu

Adverb -avinītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria