Declension table of ?avināśya

Deva

NeuterSingularDualPlural
Nominativeavināśyam avināśye avināśyāni
Vocativeavināśya avināśye avināśyāni
Accusativeavināśyam avināśye avināśyāni
Instrumentalavināśyena avināśyābhyām avināśyaiḥ
Dativeavināśyāya avināśyābhyām avināśyebhyaḥ
Ablativeavināśyāt avināśyābhyām avināśyebhyaḥ
Genitiveavināśyasya avināśyayoḥ avināśyānām
Locativeavināśye avināśyayoḥ avināśyeṣu

Compound avināśya -

Adverb -avināśyam -avināśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria