Declension table of avināśin

Deva

NeuterSingularDualPlural
Nominativeavināśi avināśinī avināśīni
Vocativeavināśin avināśi avināśinī avināśīni
Accusativeavināśi avināśinī avināśīni
Instrumentalavināśinā avināśibhyām avināśibhiḥ
Dativeavināśine avināśibhyām avināśibhyaḥ
Ablativeavināśinaḥ avināśibhyām avināśibhyaḥ
Genitiveavināśinaḥ avināśinoḥ avināśinām
Locativeavināśini avināśinoḥ avināśiṣu

Compound avināśi -

Adverb -avināśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria