Declension table of avināśa

Deva

MasculineSingularDualPlural
Nominativeavināśaḥ avināśau avināśāḥ
Vocativeavināśa avināśau avināśāḥ
Accusativeavināśam avināśau avināśān
Instrumentalavināśena avināśābhyām avināśaiḥ avināśebhiḥ
Dativeavināśāya avināśābhyām avināśebhyaḥ
Ablativeavināśāt avināśābhyām avināśebhyaḥ
Genitiveavināśasya avināśayoḥ avināśānām
Locativeavināśe avināśayoḥ avināśeṣu

Compound avināśa -

Adverb -avināśam -avināśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria