Declension table of ?avināyinī

Deva

FeminineSingularDualPlural
Nominativeavināyinī avināyinyau avināyinyaḥ
Vocativeavināyini avināyinyau avināyinyaḥ
Accusativeavināyinīm avināyinyau avināyinīḥ
Instrumentalavināyinyā avināyinībhyām avināyinībhiḥ
Dativeavināyinyai avināyinībhyām avināyinībhyaḥ
Ablativeavināyinyāḥ avināyinībhyām avināyinībhyaḥ
Genitiveavināyinyāḥ avināyinyoḥ avināyinīnām
Locativeavināyinyām avināyinyoḥ avināyinīṣu

Compound avināyini - avināyinī -

Adverb -avināyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria