Declension table of ?avināyin

Deva

NeuterSingularDualPlural
Nominativeavināyi avināyinī avināyīni
Vocativeavināyin avināyi avināyinī avināyīni
Accusativeavināyi avināyinī avināyīni
Instrumentalavināyinā avināyibhyām avināyibhiḥ
Dativeavināyine avināyibhyām avināyibhyaḥ
Ablativeavināyinaḥ avināyibhyām avināyibhyaḥ
Genitiveavināyinaḥ avināyinoḥ avināyinām
Locativeavināyini avināyinoḥ avināyiṣu

Compound avināyi -

Adverb -avināyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria