Declension table of ?avinābhāvitva

Deva

NeuterSingularDualPlural
Nominativeavinābhāvitvam avinābhāvitve avinābhāvitvāni
Vocativeavinābhāvitva avinābhāvitve avinābhāvitvāni
Accusativeavinābhāvitvam avinābhāvitve avinābhāvitvāni
Instrumentalavinābhāvitvena avinābhāvitvābhyām avinābhāvitvaiḥ
Dativeavinābhāvitvāya avinābhāvitvābhyām avinābhāvitvebhyaḥ
Ablativeavinābhāvitvāt avinābhāvitvābhyām avinābhāvitvebhyaḥ
Genitiveavinābhāvitvasya avinābhāvitvayoḥ avinābhāvitvānām
Locativeavinābhāvitve avinābhāvitvayoḥ avinābhāvitveṣu

Compound avinābhāvitva -

Adverb -avinābhāvitvam -avinābhāvitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria