Declension table of avinābhāvin

Deva

MasculineSingularDualPlural
Nominativeavinābhāvī avinābhāvinau avinābhāvinaḥ
Vocativeavinābhāvin avinābhāvinau avinābhāvinaḥ
Accusativeavinābhāvinam avinābhāvinau avinābhāvinaḥ
Instrumentalavinābhāvinā avinābhāvibhyām avinābhāvibhiḥ
Dativeavinābhāvine avinābhāvibhyām avinābhāvibhyaḥ
Ablativeavinābhāvinaḥ avinābhāvibhyām avinābhāvibhyaḥ
Genitiveavinābhāvinaḥ avinābhāvinoḥ avinābhāvinām
Locativeavinābhāvini avinābhāvinoḥ avinābhāviṣu

Compound avinābhāvi -

Adverb -avinābhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria