Declension table of ?avimūḍha

Deva

MasculineSingularDualPlural
Nominativeavimūḍhaḥ avimūḍhau avimūḍhāḥ
Vocativeavimūḍha avimūḍhau avimūḍhāḥ
Accusativeavimūḍham avimūḍhau avimūḍhān
Instrumentalavimūḍhena avimūḍhābhyām avimūḍhaiḥ avimūḍhebhiḥ
Dativeavimūḍhāya avimūḍhābhyām avimūḍhebhyaḥ
Ablativeavimūḍhāt avimūḍhābhyām avimūḍhebhyaḥ
Genitiveavimūḍhasya avimūḍhayoḥ avimūḍhānām
Locativeavimūḍhe avimūḍhayoḥ avimūḍheṣu

Compound avimūḍha -

Adverb -avimūḍham -avimūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria