Declension table of avimukteśvara

Deva

MasculineSingularDualPlural
Nominativeavimukteśvaraḥ avimukteśvarau avimukteśvarāḥ
Vocativeavimukteśvara avimukteśvarau avimukteśvarāḥ
Accusativeavimukteśvaram avimukteśvarau avimukteśvarān
Instrumentalavimukteśvareṇa avimukteśvarābhyām avimukteśvaraiḥ avimukteśvarebhiḥ
Dativeavimukteśvarāya avimukteśvarābhyām avimukteśvarebhyaḥ
Ablativeavimukteśvarāt avimukteśvarābhyām avimukteśvarebhyaḥ
Genitiveavimukteśvarasya avimukteśvarayoḥ avimukteśvarāṇām
Locativeavimukteśvare avimukteśvarayoḥ avimukteśvareṣu

Compound avimukteśvara -

Adverb -avimukteśvaram -avimukteśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria