Declension table of ?avimuktāpīḍa

Deva

MasculineSingularDualPlural
Nominativeavimuktāpīḍaḥ avimuktāpīḍau avimuktāpīḍāḥ
Vocativeavimuktāpīḍa avimuktāpīḍau avimuktāpīḍāḥ
Accusativeavimuktāpīḍam avimuktāpīḍau avimuktāpīḍān
Instrumentalavimuktāpīḍena avimuktāpīḍābhyām avimuktāpīḍaiḥ avimuktāpīḍebhiḥ
Dativeavimuktāpīḍāya avimuktāpīḍābhyām avimuktāpīḍebhyaḥ
Ablativeavimuktāpīḍāt avimuktāpīḍābhyām avimuktāpīḍebhyaḥ
Genitiveavimuktāpīḍasya avimuktāpīḍayoḥ avimuktāpīḍānām
Locativeavimuktāpīḍe avimuktāpīḍayoḥ avimuktāpīḍeṣu

Compound avimuktāpīḍa -

Adverb -avimuktāpīḍam -avimuktāpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria