Declension table of ?avimocana

Deva

NeuterSingularDualPlural
Nominativeavimocanam avimocane avimocanāni
Vocativeavimocana avimocane avimocanāni
Accusativeavimocanam avimocane avimocanāni
Instrumentalavimocanena avimocanābhyām avimocanaiḥ
Dativeavimocanāya avimocanābhyām avimocanebhyaḥ
Ablativeavimocanāt avimocanābhyām avimocanebhyaḥ
Genitiveavimocanasya avimocanayoḥ avimocanānām
Locativeavimocane avimocanayoḥ avimocaneṣu

Compound avimocana -

Adverb -avimocanam -avimocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria