Declension table of ?avimitā

Deva

FeminineSingularDualPlural
Nominativeavimitā avimite avimitāḥ
Vocativeavimite avimite avimitāḥ
Accusativeavimitām avimite avimitāḥ
Instrumentalavimitayā avimitābhyām avimitābhiḥ
Dativeavimitāyai avimitābhyām avimitābhyaḥ
Ablativeavimitāyāḥ avimitābhyām avimitābhyaḥ
Genitiveavimitāyāḥ avimitayoḥ avimitānām
Locativeavimitāyām avimitayoḥ avimitāsu

Adverb -avimitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria