Declension table of ?avimat

Deva

MasculineSingularDualPlural
Nominativeavimān avimantau avimantaḥ
Vocativeaviman avimantau avimantaḥ
Accusativeavimantam avimantau avimataḥ
Instrumentalavimatā avimadbhyām avimadbhiḥ
Dativeavimate avimadbhyām avimadbhyaḥ
Ablativeavimataḥ avimadbhyām avimadbhyaḥ
Genitiveavimataḥ avimatoḥ avimatām
Locativeavimati avimatoḥ avimatsu

Compound avimat -

Adverb -avimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria