Declension table of ?avimarśitavya

Deva

MasculineSingularDualPlural
Nominativeavimarśitavyaḥ avimarśitavyau avimarśitavyāḥ
Vocativeavimarśitavya avimarśitavyau avimarśitavyāḥ
Accusativeavimarśitavyam avimarśitavyau avimarśitavyān
Instrumentalavimarśitavyena avimarśitavyābhyām avimarśitavyaiḥ avimarśitavyebhiḥ
Dativeavimarśitavyāya avimarśitavyābhyām avimarśitavyebhyaḥ
Ablativeavimarśitavyāt avimarśitavyābhyām avimarśitavyebhyaḥ
Genitiveavimarśitavyasya avimarśitavyayoḥ avimarśitavyānām
Locativeavimarśitavye avimarśitavyayoḥ avimarśitavyeṣu

Compound avimarśitavya -

Adverb -avimarśitavyam -avimarśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria