Declension table of ?avimarīsa

Deva

NeuterSingularDualPlural
Nominativeavimarīsam avimarīse avimarīsāni
Vocativeavimarīsa avimarīse avimarīsāni
Accusativeavimarīsam avimarīse avimarīsāni
Instrumentalavimarīsena avimarīsābhyām avimarīsaiḥ
Dativeavimarīsāya avimarīsābhyām avimarīsebhyaḥ
Ablativeavimarīsāt avimarīsābhyām avimarīsebhyaḥ
Genitiveavimarīsasya avimarīsayoḥ avimarīsānām
Locativeavimarīse avimarīsayoḥ avimarīseṣu

Compound avimarīsa -

Adverb -avimarīsam -avimarīsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria