Declension table of ?aviluptā

Deva

FeminineSingularDualPlural
Nominativeaviluptā avilupte aviluptāḥ
Vocativeavilupte avilupte aviluptāḥ
Accusativeaviluptām avilupte aviluptāḥ
Instrumentalaviluptayā aviluptābhyām aviluptābhiḥ
Dativeaviluptāyai aviluptābhyām aviluptābhyaḥ
Ablativeaviluptāyāḥ aviluptābhyām aviluptābhyaḥ
Genitiveaviluptāyāḥ aviluptayoḥ aviluptānām
Locativeaviluptāyām aviluptayoḥ aviluptāsu

Adverb -aviluptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria