Declension table of ?avilikha

Deva

MasculineSingularDualPlural
Nominativeavilikhaḥ avilikhau avilikhāḥ
Vocativeavilikha avilikhau avilikhāḥ
Accusativeavilikham avilikhau avilikhān
Instrumentalavilikhena avilikhābhyām avilikhaiḥ avilikhebhiḥ
Dativeavilikhāya avilikhābhyām avilikhebhyaḥ
Ablativeavilikhāt avilikhābhyām avilikhebhyaḥ
Genitiveavilikhasya avilikhayoḥ avilikhānām
Locativeavilikhe avilikhayoḥ avilikheṣu

Compound avilikha -

Adverb -avilikham -avilikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria