Declension table of ?avilakṣitā

Deva

FeminineSingularDualPlural
Nominativeavilakṣitā avilakṣite avilakṣitāḥ
Vocativeavilakṣite avilakṣite avilakṣitāḥ
Accusativeavilakṣitām avilakṣite avilakṣitāḥ
Instrumentalavilakṣitayā avilakṣitābhyām avilakṣitābhiḥ
Dativeavilakṣitāyai avilakṣitābhyām avilakṣitābhyaḥ
Ablativeavilakṣitāyāḥ avilakṣitābhyām avilakṣitābhyaḥ
Genitiveavilakṣitāyāḥ avilakṣitayoḥ avilakṣitānām
Locativeavilakṣitāyām avilakṣitayoḥ avilakṣitāsu

Adverb -avilakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria