Declension table of ?avilakṣita

Deva

NeuterSingularDualPlural
Nominativeavilakṣitam avilakṣite avilakṣitāni
Vocativeavilakṣita avilakṣite avilakṣitāni
Accusativeavilakṣitam avilakṣite avilakṣitāni
Instrumentalavilakṣitena avilakṣitābhyām avilakṣitaiḥ
Dativeavilakṣitāya avilakṣitābhyām avilakṣitebhyaḥ
Ablativeavilakṣitāt avilakṣitābhyām avilakṣitebhyaḥ
Genitiveavilakṣitasya avilakṣitayoḥ avilakṣitānām
Locativeavilakṣite avilakṣitayoḥ avilakṣiteṣu

Compound avilakṣita -

Adverb -avilakṣitam -avilakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria