Declension table of ?avilakṣita

Deva

MasculineSingularDualPlural
Nominativeavilakṣitaḥ avilakṣitau avilakṣitāḥ
Vocativeavilakṣita avilakṣitau avilakṣitāḥ
Accusativeavilakṣitam avilakṣitau avilakṣitān
Instrumentalavilakṣitena avilakṣitābhyām avilakṣitaiḥ avilakṣitebhiḥ
Dativeavilakṣitāya avilakṣitābhyām avilakṣitebhyaḥ
Ablativeavilakṣitāt avilakṣitābhyām avilakṣitebhyaḥ
Genitiveavilakṣitasya avilakṣitayoḥ avilakṣitānām
Locativeavilakṣite avilakṣitayoḥ avilakṣiteṣu

Compound avilakṣita -

Adverb -avilakṣitam -avilakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria