Declension table of ?avilaṅghyā

Deva

FeminineSingularDualPlural
Nominativeavilaṅghyā avilaṅghye avilaṅghyāḥ
Vocativeavilaṅghye avilaṅghye avilaṅghyāḥ
Accusativeavilaṅghyām avilaṅghye avilaṅghyāḥ
Instrumentalavilaṅghyayā avilaṅghyābhyām avilaṅghyābhiḥ
Dativeavilaṅghyāyai avilaṅghyābhyām avilaṅghyābhyaḥ
Ablativeavilaṅghyāyāḥ avilaṅghyābhyām avilaṅghyābhyaḥ
Genitiveavilaṅghyāyāḥ avilaṅghyayoḥ avilaṅghyānām
Locativeavilaṅghyāyām avilaṅghyayoḥ avilaṅghyāsu

Adverb -avilaṅghyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria