Declension table of ?avilaṅghya

Deva

NeuterSingularDualPlural
Nominativeavilaṅghyam avilaṅghye avilaṅghyāni
Vocativeavilaṅghya avilaṅghye avilaṅghyāni
Accusativeavilaṅghyam avilaṅghye avilaṅghyāni
Instrumentalavilaṅghyena avilaṅghyābhyām avilaṅghyaiḥ
Dativeavilaṅghyāya avilaṅghyābhyām avilaṅghyebhyaḥ
Ablativeavilaṅghyāt avilaṅghyābhyām avilaṅghyebhyaḥ
Genitiveavilaṅghyasya avilaṅghyayoḥ avilaṅghyānām
Locativeavilaṅghye avilaṅghyayoḥ avilaṅghyeṣu

Compound avilaṅghya -

Adverb -avilaṅghyam -avilaṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria