Declension table of ?avilaṅghya

Deva

MasculineSingularDualPlural
Nominativeavilaṅghyaḥ avilaṅghyau avilaṅghyāḥ
Vocativeavilaṅghya avilaṅghyau avilaṅghyāḥ
Accusativeavilaṅghyam avilaṅghyau avilaṅghyān
Instrumentalavilaṅghyena avilaṅghyābhyām avilaṅghyaiḥ avilaṅghyebhiḥ
Dativeavilaṅghyāya avilaṅghyābhyām avilaṅghyebhyaḥ
Ablativeavilaṅghyāt avilaṅghyābhyām avilaṅghyebhyaḥ
Genitiveavilaṅghyasya avilaṅghyayoḥ avilaṅghyānām
Locativeavilaṅghye avilaṅghyayoḥ avilaṅghyeṣu

Compound avilaṅghya -

Adverb -avilaṅghyam -avilaṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria