Declension table of ?avilaṅghanīyā

Deva

FeminineSingularDualPlural
Nominativeavilaṅghanīyā avilaṅghanīye avilaṅghanīyāḥ
Vocativeavilaṅghanīye avilaṅghanīye avilaṅghanīyāḥ
Accusativeavilaṅghanīyām avilaṅghanīye avilaṅghanīyāḥ
Instrumentalavilaṅghanīyayā avilaṅghanīyābhyām avilaṅghanīyābhiḥ
Dativeavilaṅghanīyāyai avilaṅghanīyābhyām avilaṅghanīyābhyaḥ
Ablativeavilaṅghanīyāyāḥ avilaṅghanīyābhyām avilaṅghanīyābhyaḥ
Genitiveavilaṅghanīyāyāḥ avilaṅghanīyayoḥ avilaṅghanīyānām
Locativeavilaṅghanīyāyām avilaṅghanīyayoḥ avilaṅghanīyāsu

Adverb -avilaṅghanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria