Declension table of ?avilaṅghanīya

Deva

NeuterSingularDualPlural
Nominativeavilaṅghanīyam avilaṅghanīye avilaṅghanīyāni
Vocativeavilaṅghanīya avilaṅghanīye avilaṅghanīyāni
Accusativeavilaṅghanīyam avilaṅghanīye avilaṅghanīyāni
Instrumentalavilaṅghanīyena avilaṅghanīyābhyām avilaṅghanīyaiḥ
Dativeavilaṅghanīyāya avilaṅghanīyābhyām avilaṅghanīyebhyaḥ
Ablativeavilaṅghanīyāt avilaṅghanīyābhyām avilaṅghanīyebhyaḥ
Genitiveavilaṅghanīyasya avilaṅghanīyayoḥ avilaṅghanīyānām
Locativeavilaṅghanīye avilaṅghanīyayoḥ avilaṅghanīyeṣu

Compound avilaṅghanīya -

Adverb -avilaṅghanīyam -avilaṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria