Declension table of ?avilaṅghanīya

Deva

MasculineSingularDualPlural
Nominativeavilaṅghanīyaḥ avilaṅghanīyau avilaṅghanīyāḥ
Vocativeavilaṅghanīya avilaṅghanīyau avilaṅghanīyāḥ
Accusativeavilaṅghanīyam avilaṅghanīyau avilaṅghanīyān
Instrumentalavilaṅghanīyena avilaṅghanīyābhyām avilaṅghanīyaiḥ avilaṅghanīyebhiḥ
Dativeavilaṅghanīyāya avilaṅghanīyābhyām avilaṅghanīyebhyaḥ
Ablativeavilaṅghanīyāt avilaṅghanīyābhyām avilaṅghanīyebhyaḥ
Genitiveavilaṅghanīyasya avilaṅghanīyayoḥ avilaṅghanīyānām
Locativeavilaṅghanīye avilaṅghanīyayoḥ avilaṅghanīyeṣu

Compound avilaṅghanīya -

Adverb -avilaṅghanīyam -avilaṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria